Original

वसुमना उवाच ।पृच्छामि त्वां वसुमना रौशदश्विर्यद्यस्ति लोको दिवि मह्यं नरेन्द्र ।यद्यन्तरिक्षे प्रथितो महात्मन्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ १ ॥

Segmented

वसुमना उवाच पृच्छामि त्वाम् वसुमना रौशदश्विः यदि अस्ति लोको दिवि मह्यम् नरेन्द्र यदि अन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये

Analysis

Word Lemma Parse
वसुमना वसुमनस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
वसुमना वसुमनस् pos=n,g=m,c=1,n=s
रौशदश्विः रौशदश्व pos=n,g=m,c=1,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोको लोक pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
यदि यदि pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
महात्मन् महात्मन् pos=a,g=m,c=8,n=s
क्षेत्रज्ञम् क्षेत्रज्ञ pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat