Original

ययातिरुवाच ।इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः ।उक्त्वाहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां ब्राह्मणा लोकपालाः ॥ ६ ॥

Segmented

ययातिः उवाच इमम् भौमम् नरकम् क्षीण-पुण्यः प्रवेष्टुम् उर्वीम् गगनाद् विप्रकीर्णः उक्त्वा अहम् वः प्रपतिष्यामि अनन्तरम् त्वरन्ति माम् ब्राह्मणा लोकपालाः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
भौमम् भौम pos=a,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्यः पुण्य pos=n,g=m,c=1,n=s
प्रवेष्टुम् प्रविश् pos=vi
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
गगनाद् गगन pos=n,g=n,c=5,n=s
विप्रकीर्णः विप्रकृ pos=va,g=m,c=1,n=s,f=part
उक्त्वा वच् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
प्रपतिष्यामि प्रपत् pos=v,p=1,n=s,l=lrt
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
त्वरन्ति त्वर् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p