Original

अष्टक उवाच ।केनासि दूतः प्रहितोऽद्य राजन्युवा स्रग्वी दर्शनीयः सुवर्चाः ।कुत आगतः कतरस्यां दिशि त्वमुताहोस्वित्पार्थिवं स्थानमस्ति ॥ ५ ॥

Segmented

अष्टक उवाच केन असि दूतः प्रहितो ऽद्य राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः कुत आगतः कतरस्याम् दिशि त्वम् उत अहो स्वित् पार्थिवम् स्थानम् अस्ति

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
दूतः दूत pos=n,g=m,c=1,n=s
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
युवा युवन् pos=n,g=m,c=1,n=s
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
सुवर्चाः सुवर्चस् pos=a,g=m,c=1,n=s
कुत कुतस् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
कतरस्याम् कतर pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उत उत pos=i
अहो अहो pos=i
स्वित् स्विद् pos=i
पार्थिवम् पार्थिव pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat