Original

यद्वै नृशंसं तदपथ्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः ।अस्वोऽप्यनीशश्च तथैव राजंस्तदार्जवं स समाधिस्तदार्यम् ॥ ४ ॥

Segmented

यद् वै नृशंसम् तद् अपथ्यम् आहुः यः सेवते धर्मम् अनर्थ-बुद्धिः अस्वो अपि अनीशः च तथा एव राजंस् तत् आर्जवम् स समाधिः तद्-आर्यम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपथ्यम् अपथ्य pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
यः यद् pos=n,g=m,c=1,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनर्थ अनर्थ pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अस्वो अस्व pos=a,g=m,c=1,n=s
अपि अपि pos=i
अनीशः अनीश pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
राजंस् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
समाधिः समाधि pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
आर्यम् आर्य pos=a,g=n,c=1,n=s