Original

अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् ।तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ॥ ३ ॥

Segmented

अप्राप्य दीर्घम् आयुः तु यः प्राप्तो विकृतिम् चरेत् तप्येत यदि तत् कृत्वा चरेत् सो ऽन्यत् ततस् तपः

Analysis

Word Lemma Parse
अप्राप्य अप्राप्य pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विकृतिम् विकृति pos=n,g=f,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
तप्येत तप् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
तपः तपस् pos=n,g=n,c=2,n=s