Original

ययातिरुवाच ।अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ।ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥ २ ॥

Segmented

ययातिः उवाच अनिकेतो गृहस्थेषु काम-वृत्तेषु संयतः ग्राम एव वसन् भिक्षुः तयोः पूर्वतरम् गतः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनिकेतो अनिकेत pos=a,g=m,c=1,n=s
गृहस्थेषु गृहस्थ pos=n,g=m,c=7,n=p
काम काम pos=n,comp=y
वृत्तेषु वृत् pos=va,g=m,c=7,n=p,f=part
संयतः संयम् pos=va,g=m,c=1,n=s,f=part
ग्राम ग्राम pos=n,g=m,c=7,n=s
एव एव pos=i
वसन् वस् pos=va,g=m,c=1,n=s,f=part
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पूर्वतरम् पूर्वतर pos=a,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part