Original

कुर्यामपूर्वं न कृतं यदन्यैर्विवित्समानः किमु तत्र साधु ।ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमनाब्रवीत्तम् ॥ १८ ॥

Segmented

कुर्याम् अपूर्वम् न कृतम् यद् अन्यैः विवित्समानः किम् उ तत्र ब्रुवाणम् एवम् नृपतिम् ययातिम् नृप-उत्तमः वसुमनस् ब्रवीत् तम्

Analysis

Word Lemma Parse
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
अपूर्वम् अपूर्व pos=a,g=n,c=2,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
विवित्समानः विवित्स् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
तत्र pos=i
तत्र साधु pos=a,g=n,c=1,n=s
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
ययातिम् ययाति pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
वसुमनस् वसुमनस् pos=n,g=m,c=1,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s