Original

ययातिरुवाच ।न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् ।दैवादेशादापदं प्राप्य विद्वांश्चरेन्नृशंसं न हि जातु राजा ॥ १६ ॥

Segmented

ययातिः उवाच न तुल्य-तेजाः सुकृतम् कामयेत योगक्षेमम् पार्थिव पार्थिवः सन् दैव-आदेशात् आपदम् प्राप्य विद्वांः चरेन् नृशंसम् न हि जातु राजा

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तुल्य तुल्य pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
कामयेत कामय् pos=v,p=3,n=s,l=vidhilin
योगक्षेमम् योगक्षेम pos=n,g=n,c=2,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
दैव दैव pos=n,comp=y
आदेशात् आदेश pos=n,g=m,c=5,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
विद्वांः विद्वस् pos=a,g=m,c=1,n=s
चरेन् चर् pos=v,p=3,n=s,l=vidhilin
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
pos=i
हि हि pos=i
जातु जातु pos=i
राजा राजन् pos=n,g=m,c=1,n=s