Original

प्रतर्दन उवाच ।तांस्ते ददामि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः ॥ १५ ॥

Segmented

प्रतर्दन उवाच तान् ते ददामि मा प्रपत प्रपातम् ये मे लोकाः ते ते वै भवन्तु यदि अन्तरिक्षे यदि वा दिवि श्रिताः तान् आक्रम क्षिप्रम् अपेत-मोहः

Analysis

Word Lemma Parse
प्रतर्दन प्रतर्दन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=4,n=s
ददामि दा pos=v,p=1,n=s,l=lat
मा मा pos=i
प्रपत प्रपत् pos=v,p=2,n=s,l=lot
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
भवन्तु भू pos=v,p=3,n=p,l=lot
यदि यदि pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
यदि यदि pos=i
वा वा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
आक्रम आक्रम् pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
अपेत अपे pos=va,comp=y,f=part
मोहः मोह pos=n,g=m,c=1,n=s