Original

ययातिरुवाच ।सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्त सप्ताप्यहानि ।मधुच्युतो घृतपृक्ता विशोकास्ते नान्तवन्तः प्रतिपालयन्ति ॥ १४ ॥

Segmented

ययातिः उवाच सन्ति लोका बहवः ते नरेन्द्र अपि एकैकः सप्त सप्त अपि अहानि मधु-च्युतः घृत-पृक्ताः विशोकास् ते न अन्तवन्तः प्रतिपालयन्ति

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सन्ति अस् pos=v,p=3,n=p,l=lat
लोका लोक pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
अपि अपि pos=i
एकैकः एकैक pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
अपि अपि pos=i
अहानि अहर् pos=n,g=n,c=1,n=p
मधु मधु pos=n,comp=y
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
घृत घृत pos=n,comp=y
पृक्ताः पृच् pos=va,g=m,c=1,n=p,f=part
विशोकास् विशोक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अन्तवन्तः अन्तवत् pos=a,g=m,c=1,n=p
प्रतिपालयन्ति प्रतिपालय् pos=v,p=3,n=p,l=lat