Original

नाब्राह्मणः कृपणो जातु जीवेद्या चापि स्याद्ब्राह्मणी वीरपत्नी ।सोऽहं यदैवाकृतपूर्वं चरेयं विवित्समानः किमु तत्र साधु ॥ १२ ॥

Segmented

न अब्राह्मणः कृपणो जातु जीवेद् या च अपि स्याद् ब्राह्मणी वीर-पत्नी सो ऽहम् यदा एव अकृत-पूर्वम् चरेयम् विवित्समानः किम् उ तत्र

Analysis

Word Lemma Parse
pos=i
अब्राह्मणः अब्राह्मण pos=n,g=m,c=1,n=s
कृपणो कृपण pos=a,g=m,c=1,n=s
जातु जातु pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
या यद् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
वीर वीर pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
यदा यदा pos=i
एव एव pos=i
अकृत अकृत pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
चरेयम् चर् pos=v,p=1,n=s,l=vidhilin
विवित्समानः विवित्स् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
तत्र pos=i
तत्र साधु pos=a,g=n,c=1,n=s