Original

ययातिरुवाच ।नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य ।यथा प्रदेयं सततं द्विजेभ्यस्तथाददं पूर्वमहं नरेन्द्र ॥ ११ ॥

Segmented

ययातिः उवाच न अस्मद्विधः ऽब्राह्मणो ब्रह्म-विद् च प्रतिग्रहे वर्तते राज-मुख्यैः यथा प्रदेयम् सततम् द्विजेभ्यस् तथा अददम् पूर्वम् अहम् नरेन्द्र

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्मद्विधः अस्मद्विध pos=a,g=m,c=1,n=s
ऽब्राह्मणो अब्राह्मण pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
प्रतिग्रहे प्रतिग्रह pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=8,n=s
यथा यथा pos=i
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
सततम् सततम् pos=i
द्विजेभ्यस् द्विज pos=n,g=m,c=4,n=p
तथा तथा pos=i
अददम् दा pos=v,p=1,n=s,l=lun
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s