Original

अष्टक उवाच ।कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् ।उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥ १ ॥

Segmented

अष्टक उवाच कतरः तु एतयोः पूर्वम् देवानाम् एति सात्म्यताम् उभयोः धावतो राजन् सूर्याचन्द्रमसोः इव

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कतरः कतर pos=n,g=m,c=1,n=s
तु तु pos=i
एतयोः एतद् pos=n,g=m,c=6,n=d
पूर्वम् पूर्वम् pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
एति pos=v,p=3,n=s,l=lat
सात्म्यताम् सात्म्यता pos=n,g=f,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
धावतो धाव् pos=v,p=3,n=d,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
सूर्याचन्द्रमसोः सूर्याचन्द्रमस् pos=n,g=m,c=6,n=d
इव इव pos=i