Original

राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ।अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥ ९ ॥

Segmented

राज्ञा पुत्र-फलम् देयम् इति मे निश्चिता मतिः अपि इदानीम् स धर्म-आत्मा इयान् मे दर्शनम् रहः

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
अपि अपि pos=i
इदानीम् इदानीम् pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इयान् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
रहः रहस् pos=n,g=n,c=2,n=s