Original

अतीव रूपसंपन्नो न किंचिदवमन्यते ।अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥ ८ ॥

Segmented

अतीव रूप-सम्पन्नः न किंचिद् अवमन्यते अतीव जल्पन् दुर्वाचो भवति इह विहेठकः

Analysis

Word Lemma Parse
अतीव अतीव pos=i
रूप रूप pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
अतीव अतीव pos=i
जल्पन् जल्प् pos=va,g=m,c=1,n=s,f=part
दुर्वाचो दुर्वाच् pos=n,g=f,c=2,n=p
भवति भू pos=v,p=3,n=s,l=lat
इह इह pos=i
विहेठकः विहेठक pos=a,g=m,c=1,n=s