Original

यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते ।तदेतरं विजानाति आत्मानं नेतरं जनम् ॥ ७ ॥

Segmented

यदा तु मुखम् आदर्शे विकृतम् सो ऽभिवीक्षते तदा इतरम् विजानाति आत्मानम् न इतरम् जनम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
आदर्शे आदर्श pos=n,g=m,c=7,n=s
विकृतम् विकृ pos=va,g=n,c=2,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभिवीक्षते अभिवीक्ष् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
इतरम् इतर pos=n,g=m,c=2,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
इतरम् इतर pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s