Original

विरूपो यावदादर्शे नात्मनः पश्यते मुखम् ।मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥ ६ ॥

Segmented

विरूपो यावद् आदर्शे न आत्मनः पश्यते मुखम् मन्यते तावद् आत्मानम् अन्येभ्यो रूपवत्तरम्

Analysis

Word Lemma Parse
विरूपो विरूप pos=a,g=m,c=1,n=s
यावद् यावत् pos=i
आदर्शे आदर्श pos=n,g=m,c=7,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
मुखम् मुख pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तावद् तावत् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्येभ्यो अन्य pos=n,g=m,c=5,n=p
रूपवत्तरम् रूपवत्तर pos=a,g=m,c=2,n=s