Original

भरतस्यान्ववाये हि देवकल्पा महौजसः ।बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥ ५० ॥

Segmented

भरतस्य अन्ववाये हि देव-कल्पाः महा-ओजसः बभूवुः ब्रह्म-कल्पाः च बहवो राज-सत्तमाः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
अन्ववाये अन्ववाय pos=n,g=m,c=7,n=s
हि हि pos=i
देव देव pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p