Original

सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ ।निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥ ५ ॥

Segmented

सत्यः च अपि प्रवादो ऽयम् यम् प्रवक्ष्यामि ते ऽनघ निदर्शन-अर्थम् न द्वेषात् तत् श्रुत्वा क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
सत्यः सत्य pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
प्रवादो प्रवाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
निदर्शन निदर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat