Original

भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।अपरे ये च पूर्वे च भारता इति विश्रुताः ॥ ४९ ॥

Segmented

भरताद् भारती कीर्तिः येन इदम् भारतम् कुलम् अपरे ये च पूर्वे च भारता इति विश्रुताः

Analysis

Word Lemma Parse
भरताद् भरत pos=n,g=m,c=5,n=s
भारती भारत pos=a,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भारतम् भारत pos=a,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
अपरे अपर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
pos=i
भारता भारत pos=n,g=m,c=1,n=p
इति इति pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part