Original

याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् ।श्रीमान्गोविततं नाम वाजिमेधमवाप सः ।यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥ ४८ ॥

Segmented

याजयामास तम् कण्वो दक्ष-वत् भूरि-दक्षिणम् श्रीमान् गो विततम् नाम वाजिमेधम् अवाप सः यस्मिन् सहस्रम् पद्मानाम् कण्वाय भरतो ददौ

Analysis

Word Lemma Parse
याजयामास याजय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
कण्वो कण्व pos=n,g=m,c=1,n=s
दक्ष दक्ष pos=n,comp=y
वत् वत् pos=i
भूरि भूरि pos=n,comp=y
दक्षिणम् दक्षिणा pos=n,g=m,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
गो गो pos=i
विततम् वितन् pos=va,g=m,c=2,n=s,f=part
नाम नाम pos=i
वाजिमेधम् वाजिमेध pos=n,g=m,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
पद्मानाम् पद्म pos=n,g=m,c=6,n=p
कण्वाय कण्व pos=n,g=m,c=4,n=s
भरतो भरत pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit