Original

स विजित्य महीपालांश्चकार वशवर्तिनः ।चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥ ४६ ॥

Segmented

स विजित्य महीपालान् चकार वश-वर्तिन् च चारैः च सताम् धर्मम् प्राप च अनुत्तमम् यशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विजित्य विजि pos=vi
महीपालान् महीपाल pos=n,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
वश वश pos=n,comp=y
वर्तिन् वर्तिन् pos=a,g=m,c=2,n=p
pos=i
चारैः चार pos=n,g=m,c=8,n=s
pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
pos=i
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s