Original

तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः ।भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥ ४५ ॥

Segmented

तस्य तत् प्रथितम् चक्रम् प्रावर्तत महात्मनः भास्वरम् दिव्यम् अजितम् लोक-संनादनम् महत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
चक्रम् चक्र pos=n,g=n,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भास्वरम् भास्वर pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अजितम् अजित pos=a,g=n,c=1,n=s
लोक लोक pos=n,comp=y
संनादनम् संनादन pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s