Original

दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा ।भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥ ४४ ॥

Segmented

दुःषन्तः च ततो राजा पुत्रम् शाकुन्तलम् तदा भरतम् नामतः कृत्वा यौवराज्ये ऽभ्यषेचयत्

Analysis

Word Lemma Parse
दुःषन्तः दुःषन्त pos=n,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शाकुन्तलम् शाकुन्तल pos=n,g=m,c=2,n=s
तदा तदा pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
नामतः नामन् pos=n,g=n,c=5,n=s
कृत्वा कृ pos=vi
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan