Original

यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये ।प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥ ४२ ॥

Segmented

यत् च कोपितया अत्यर्थम् त्वया उक्तवान् अस्मि अप्रियम् प्रिये प्रणयिन्या विशाल-अक्षि तत् क्षान्तम् ते मया शुभे

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
कोपितया कोपय् pos=va,g=f,c=3,n=s,f=part
अत्यर्थम् अत्यर्थम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
प्रिये प्रिय pos=a,g=f,c=8,n=s
प्रणयिन्या प्रणयिन् pos=a,g=f,c=6,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
शुभे शुभ pos=a,g=f,c=8,n=s