Original

मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम् ।पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥ ४१ ॥

Segmented

मन्यते च एव लोकः ते स्त्री-भावात् मयि संगतम् पुत्रः च अयम् वृतो राज्ये मया तस्माद् विचारितम्

Analysis

Word Lemma Parse
मन्यते मन् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
लोकः लोक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्त्री स्त्री pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
मयि मद् pos=n,g=,c=7,n=s
संगतम् संगत pos=n,g=n,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
विचारितम् विचारय् pos=va,g=n,c=1,n=s,f=part