Original

कृतो लोकपरोक्षोऽयं संबन्धो वै त्वया सह ।तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥ ४० ॥

Segmented

कृतो लोक-परोक्षः ऽयम् संबन्धो वै त्वया सह तस्माद् एतन् मया देवि त्वद्-शुद्धि-अर्थम् विचारितम्

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
लोक लोक pos=n,comp=y
परोक्षः परोक्ष pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
संबन्धो सम्बन्ध pos=n,g=m,c=1,n=s
वै वै pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
त्वद् त्वद् pos=n,comp=y
शुद्धि शुद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचारितम् विचारय् pos=va,g=n,c=1,n=s,f=part