Original

तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः ।अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥ ३९ ॥

Segmented

ताम् च एव भार्याम् धर्म-ज्ञः पूजयामास धर्मतः अब्रवीत् च एव ताम् राजा सान्त्व-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धर्मतः धर्म pos=n,g=m,c=5,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s