Original

मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे ।सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ।स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥ ३८ ॥

Segmented

मूर्ध्नि च एनम् उपाघ्राय स स्नेहम् परिषस्वजे सभाज्यमानो विप्रैः च स्तूयमानः च बन्दिभिः स मुदम् परमाम् लेभे पुत्र-संस्पर्श-जाम् नृपः

Analysis

Word Lemma Parse
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपाघ्राय उपाघ्रा pos=vi
pos=i
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit
सभाज्यमानो सभाजय् pos=va,g=m,c=1,n=s,f=part
विप्रैः विप्र pos=n,g=m,c=3,n=p
pos=i
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
pos=i
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s