Original

तं विशोध्य तदा राजा देवदूतेन भारत ।हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥ ३७ ॥

Segmented

तम् विशोध्य तदा राजा देव-दूतेन भारत हृष्टः प्रमुदितः च अपि प्रतिजग्राह तम् सुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विशोध्य विशोधय् pos=vi
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
दूतेन दूत pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
प्रमुदितः प्रमुद् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s