Original

यद्यहं वचनादेव गृह्णीयामिममात्मजम् ।भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥ ३६ ॥

Segmented

यदि अहम् वचनाद् एव गृह्णीयाम् इमम् आत्मजम् भवेत् हि शङ्का लोकस्य न एवम् शुद्धो भवेद् अयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
एव एव pos=i
गृह्णीयाम् ग्रह् pos=v,p=1,n=s,l=vidhilin
इमम् इदम् pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
शङ्का शङ्का pos=n,g=f,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
एवम् एवम् pos=i
शुद्धो शुद्ध pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s