Original

शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् ।अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥ ३५ ॥

Segmented

शृण्वन्तु एतत् भवन्तो ऽस्य देव-दूतस्य भाषितम् अहम् अपि एवम् एव एनम् जानामि स्वयम् आत्मजम्

Analysis

Word Lemma Parse
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
दूतस्य दूत pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
स्वयम् स्वयम् pos=i
आत्मजम् आत्मज pos=n,g=m,c=2,n=s