Original

अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् ।शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥ ३२ ॥

Segmented

अभूतिः एषा कः त्यज्यात् जीवन् जीवन्तम् आत्मजम् शाकुन्तलम् महात्मानम् दौःषन्तिम् भर पौरव

Analysis

Word Lemma Parse
अभूतिः अभूति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कः pos=n,g=m,c=1,n=s
त्यज्यात् त्यज् pos=v,p=3,n=s,l=vidhilin
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
शाकुन्तलम् शाकुन्तल pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
दौःषन्तिम् दौःषन्ति pos=n,g=m,c=2,n=s
भर भृ pos=v,p=2,n=s,l=lot
पौरव पौरव pos=n,g=m,c=8,n=s