Original

जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् ।तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥ ३१ ॥

Segmented

जाया जनयते पुत्रम् आत्मनो ऽङ्गम् द्विधा कृतम् तस्माद् भरस्व दुःषन्त पुत्रम् शाकुन्तलम् नृप

Analysis

Word Lemma Parse
जाया जाया pos=n,g=f,c=1,n=s
जनयते जनय् pos=v,p=3,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽङ्गम् अङ्ग pos=n,g=n,c=2,n=s
द्विधा द्विधा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तस्माद् तद् pos=n,g=n,c=5,n=s
भरस्व भृ pos=v,p=2,n=s,l=lot
दुःषन्त दुःषन्त pos=n,g=m,c=8,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शाकुन्तलम् शाकुन्तल pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s