Original

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ ३० ॥

Segmented

रेतोधाः पुत्र उन्नयति नरदेव यम-क्षयात् त्वम् च अस्य धाता गर्भस्य सत्यम् आह शकुन्तला

Analysis

Word Lemma Parse
रेतोधाः रेतोधा pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
उन्नयति उन्नी pos=v,p=3,n=s,l=lat
नरदेव नरदेव pos=n,g=m,c=8,n=s
यम यम pos=n,comp=y
क्षयात् क्षय pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धाता धातृ pos=n,g=m,c=1,n=s
गर्भस्य गर्भ pos=n,g=m,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s