Original

क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् ।आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥ ३ ॥

Segmented

क्षितौ अटसि राजन् त्वम् अन्तरिक्षे चरामि अहम् आवयोः अन्तरम् पश्य मेरु-सर्षपयोः इव

Analysis

Word Lemma Parse
क्षितौ क्षिति pos=n,g=f,c=7,n=s
अटसि अट् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
आवयोः मद् pos=n,g=,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मेरु मेरु pos=n,comp=y
सर्षपयोः सर्षप pos=n,g=m,c=6,n=d
इव इव pos=i