Original

वैशंपायन उवाच ।एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला ।अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ।ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥ २८ ॥

Segmented

वैशंपायन उवाच एतावद् उक्त्वा वचनम् प्रातिष्ठत शकुन्तला अथ अन्तरिक्षे दुःषन्तम् वाग् उवाच अशरीरिन् ऋत्विज्-पुरोहित-आचार्यैः मन्त्रिभिः च आवृतम् तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
अथ अथ pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
दुःषन्तम् दुःषन्त pos=n,g=m,c=2,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्यैः आचार्य pos=n,g=m,c=3,n=p
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
pos=i
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i