Original

ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् ।चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥ २७ ॥

Segmented

ऋते ऽपि त्वयि दुःषन्त शैलराज-अवतंसकाम् चतुः-अन्ताम् इमाम् उर्वीम् पुत्रो मे पालयिष्यति

Analysis

Word Lemma Parse
ऋते ऋते pos=i
ऽपि अपि pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
दुःषन्त दुःषन्त pos=n,g=m,c=8,n=s
शैलराज शैलराज pos=n,comp=y
अवतंसकाम् अवतंसक pos=n,g=f,c=2,n=s
चतुः चतुर् pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पालयिष्यति पालय् pos=v,p=3,n=s,l=lrt