Original

नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् ।न हि तीव्रतरं किंचिदनृतादिह विद्यते ॥ २४ ॥

Segmented

न अस्ति सत्यात् परो धर्मो न सत्याद् विद्यते परम् न हि तीव्रतरम् किंचिद् अनृताद् इह विद्यते

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्यात् सत्य pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
तीव्रतरम् तीव्रतर pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अनृताद् अनृत pos=n,g=n,c=5,n=s
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat