Original

सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥ २३ ॥

Segmented

सर्व-वेद-अधिगमनम् सर्व-तीर्थ-अवगाहनम् सत्यम् च वदतो राजन् समम् वा स्यान् न वा समम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
अधिगमनम् अधिगमन pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
अवगाहनम् अवगाहन pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
वदतो वद् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
समम् सम pos=n,g=n,c=1,n=s
वा वा pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
वा वा pos=i
समम् सम pos=n,g=n,c=1,n=s