Original

मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥ २ ॥

Segmented

मेनका त्रिदशेषु एव त्रिदशाः च अनु मेनकाम् मे एव उद्रिच्यते जन्म दुःषन्त तव जन्मतः

Analysis

Word Lemma Parse
मेनका मेनका pos=n,g=f,c=1,n=s
त्रिदशेषु त्रिदश pos=n,g=m,c=7,n=p
एव एव pos=i
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
pos=i
अनु अनु pos=i
मेनकाम् मेनका pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
उद्रिच्यते उद्रिच् pos=v,p=3,n=s,l=lat
जन्म जन्मन् pos=n,g=n,c=1,n=s
दुःषन्त दुःषन्त pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
जन्मतः जन्मन् pos=n,g=n,c=5,n=s