Original

धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः ।त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥ १९ ॥

Segmented

धर्म-कीर्ति-आवहाः नॄणाम् मनसः प्रीति-वर्धनाः त्रायन्ते नरकात् जाताः पुत्रा धर्म-प्लवाः पितॄन्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p
नॄणाम् नृ pos=n,g=m,c=6,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
प्रीति प्रीति pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p
त्रायन्ते त्रा pos=v,p=3,n=p,l=lat
नरकात् नरक pos=n,g=n,c=5,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
पुत्रा पुत्र pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
प्लवाः प्लव pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p