Original

कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ।उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत् ॥ १७ ॥

Segmented

कुल-वंश-प्रतिष्ठाम् हि पितरः पुत्रम् अब्रुवन् उत्तमम् सर्व-धर्माणाम् तस्मात् पुत्रम् न संत्यजेत्

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
वंश वंश pos=n,comp=y
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
हि हि pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
संत्यजेत् संत्यज् pos=v,p=3,n=s,l=vidhilin