Original

स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते ।तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥ १६ ॥

Segmented

स्वयम् उत्पाद्य वै पुत्रम् सदृशम् यो ऽवमन्यते तस्य देवाः श्रियम् घ्नन्ति न च लोकान् उपाश्नुते

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
उत्पाद्य उत्पादय् pos=vi
वै वै pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat