Original

सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥ १५ ॥

Segmented

सत्य-धर्म-च्युतात् पुंसः क्रुद्धाद् आशीविषाद् इव अनास्तिको अपि उद्विजते जनः किम् पुनः आस्तिकः

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
च्युतात् च्यु pos=va,g=m,c=5,n=s,f=part
पुंसः पुंस् pos=n,g=m,c=5,n=s
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
आशीविषाद् आशीविष pos=n,g=m,c=5,n=s
इव इव pos=i
अनास्तिको अनास्तिक pos=n,g=m,c=1,n=s
अपि अपि pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आस्तिकः आस्तिक pos=n,g=m,c=1,n=s