Original

अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥ १४ ॥

Segmented

अतो हास्यतरम् लोके किंचिद् अन्यन् न विद्यते यत्र दुर्जन इति आह दुर्जनः सत्-जनम् स्वयम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
हास्यतरम् हास्यतर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यन् अन्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
दुर्जन दुर्जन pos=n,g=m,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
दुर्जनः दुर्जन pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i