Original

सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥ १३ ॥

Segmented

सुखम् जीवन्ति अदोष-ज्ञाः मूर्खा दोष-अनुदर्शिन् यत्र वाच्याः परैः सन्तः परान् आहुः तथाविधान्

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=2,n=s
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
अदोष अदोष pos=a,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
मूर्खा मूर्ख pos=a,g=m,c=1,n=p
दोष दोष pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
वाच्याः वच् pos=va,g=m,c=1,n=p,f=krtya
परैः पर pos=n,g=m,c=3,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
परान् पर pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
तथाविधान् तथाविध pos=a,g=m,c=2,n=p