Original

अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् ।एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ १२ ॥

Segmented

अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् एवम् सत्-जनम् आक्रुश्य मूर्खो भवति निर्वृतः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
यथा यथा pos=i
वृद्धान् वृद्ध pos=n,g=m,c=2,n=p
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
सत् सत् pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
आक्रुश्य आक्रुश् pos=vi
मूर्खो मूर्ख pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
निर्वृतः निर्वृत pos=a,g=m,c=1,n=s