Original

अन्यान्परिवदन्साधुर्यथा हि परितप्यते ।तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥ ११ ॥

Segmented

अन्यान् परिवदन् साधुः यथा हि परितप्यते तथा परिवदन्न् अन्यान् तुष्टः भवति दुर्जनः

Analysis

Word Lemma Parse
अन्यान् अन्य pos=n,g=m,c=2,n=p
परिवदन् परिवद् pos=va,g=m,c=1,n=s,f=part
साधुः साधु pos=a,g=m,c=1,n=s
यथा यथा pos=i
हि हि pos=i
परितप्यते परितप् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
परिवदन्न् परिवद् pos=va,g=m,c=1,n=s,f=part
अन्यान् अन्य pos=n,g=m,c=2,n=p
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
दुर्जनः दुर्जन pos=n,g=m,c=1,n=s