Original

प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥ १० ॥

Segmented

प्राज्ञः तु जल्पताम् पुंसाम् श्रुत्वा वाचः शुभ-अशुभाः गुणवद् वाक्यम् आदत्ते हंसः क्षीरम् इव अम्भसः

Analysis

Word Lemma Parse
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तु तु pos=i
जल्पताम् जल्प् pos=va,g=m,c=6,n=p,f=part
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
वाचः वाच् pos=n,g=f,c=2,n=p
शुभ शुभ pos=a,comp=y
अशुभाः अशुभ pos=a,g=f,c=2,n=p
गुणवद् गुणवत् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
हंसः हंस pos=n,g=m,c=1,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
इव इव pos=i
अम्भसः अम्भस् pos=n,g=n,c=5,n=s